
"Angikam bhuvanam yasya, Vachikam sarva vangmayam,
Aharyam chandra taradi, Tam numah satvikam sivam.”

"Angikam bhuvanam yasya, Vachikam sarva vangmayam,
Aharyam chandra taradi, Tam numah satvikam sivam.”